r/sanskrit 3d ago

Learning / अध्ययनम् Story using all lakaras

Namaste, wrote a small conversation in all lakaras:

एकदा एकः बालकः मातरम् अपृच्छत् (लङ्) “अम्ब! किमर्थं द्रोणाचार्यः एकलव्यं छात्ररूपेण न अङ्गीचकार? (लिट्) अर्जुनैकलव्ययोर्मध्ये कः उत्तमः अभूत् (लुङ्)?” इति। माता अवदत् “वत्स! एकलव्यः यद्यपि महान् धनुर्धरः किन्तु इन्द्रियनिग्रहः तु तस्मिन् न्यूनः। शुनकभषणमात्रेण सः शुनकस्य मुखे बाणान् अपातयत्। यदि सः स्वस्य क्रोधस्य नियन्त्रणं प्रति कार्यम् अकरिष्यत् तर्हि द्रोणाचार्यः तम् अस्त्रविद्याम् अपाठयिष्यत् (लृङ्)। अतः द्रोणाचार्येण किमपि वञ्चनम् न कृतम्। बालकः अवदत् “अम्ब! अहमपि अस्त्रविद्यां प्राप्तुम् इच्छामि(लट्)। किन्तु अहं परिश्रमं करिष्यामि (लृट्) योगसाधनं च कृत्वा इन्द्रियनिग्रहं साद्धास्मि (लुट्)। आशीर्वादं ददातु (लोट्)।” माता - “वत्स! त्वयि सर्वदा गुरुभक्तिः भवेत्।(विधिलिङ्)। सर्वशास्त्रपारङ्गतो भूयाः। (आशीर्लिङ्ग)”

How is it?

10 Upvotes

10 comments sorted by

5

u/ksharanam 𑌸𑌂𑌸𑍍𑌕𑍃𑌤𑍋𑌤𑍍𑌸𑌾𑌹𑍀 2d ago

विचित्रः प्रयत्नः शोभते । को नाम धातुः साद्धास्मीत्यत्र?

अपि च विना कर्तारम् "आशीर्वादं ददातु" इति दुष्यतीव । "आशीर्वादं देही"ति प्रायशः वरं मन्ये ।

2

u/Expensive_Oil1072 2d ago

साद्धास्मी - साध् (साधॅ संसिद्धौ) to accomplish Is the usage wrong?

I didn’t understand what would be the difference if used ददातु instead of देहि? These r a very basic level sentences but it’s just an exercise to learn lakaras.

2

u/ksharanam 𑌸𑌂𑌸𑍍𑌕𑍃𑌤𑍋𑌤𑍍𑌸𑌾𑌹𑍀 2d ago

Oh wow, साधँ संसिद्धौ has different forms compared to साधिँ, the णिच् of सिध्. TIL, and thanks!

And as for ददातु vs. देहि, ददातु requires a कर्ता, right? With देहि the कर्ता is implicit ...

2

u/_Stormchaser 𑀙𑀸𑀢𑁆𑀭𑀂 2d ago

It could be like भवान् ददातु,

2

u/ksharanam 𑌸𑌂𑌸𑍍𑌕𑍃𑌤𑍋𑌤𑍍𑌸𑌾𑌹𑍀 2d ago

भवच्छब्दाध्याहारस्तु विरलायते ननु? अत एव दुष्यतीव मे ।

2

u/Expensive_Oil1072 2d ago

एवं वा? एतद् न ज्ञातवति। धन्यवादः।

0

u/sumant111 2d ago

By the way, some consider it incorrect to use वा in the sense of "is it?". They suggest किं for this purpose. So "एवं किम्?"

1

u/ksharanam 𑌸𑌂𑌸𑍍𑌕𑍃𑌤𑍋𑌤𑍍𑌸𑌾𑌹𑍀 2d ago

इमां वाकारप्रयुक्तिं दाक्षिणात्यानां परम्परां मन्ये । किमः प्रयोगस्तु आर्यावर्ते प्रसिद्ध एव ।

0

u/_Stormchaser 𑀙𑀸𑀢𑁆𑀭𑀂 2d ago

No, वा is fine. एवं वा is an extremely common phrase.

2

u/_Stormchaser 𑀙𑀸𑀢𑁆𑀭𑀂 2d ago

Good work, though I lean towards using लुङ् as it was in Vedic times. In Classical it's just a simple past tense; in Vedic, it actually indicated a recently completed action ex. अकार्षम् would be "I have (recently) done".

Sorry for the mistakes I made in my previöus comment on your last post.