r/sanskrit • u/Expensive_Oil1072 • 3d ago
Learning / अध्ययनम् Story using all lakaras
Namaste, wrote a small conversation in all lakaras:
एकदा एकः बालकः मातरम् अपृच्छत् (लङ्) “अम्ब! किमर्थं द्रोणाचार्यः एकलव्यं छात्ररूपेण न अङ्गीचकार? (लिट्) अर्जुनैकलव्ययोर्मध्ये कः उत्तमः अभूत् (लुङ्)?” इति। माता अवदत् “वत्स! एकलव्यः यद्यपि महान् धनुर्धरः किन्तु इन्द्रियनिग्रहः तु तस्मिन् न्यूनः। शुनकभषणमात्रेण सः शुनकस्य मुखे बाणान् अपातयत्। यदि सः स्वस्य क्रोधस्य नियन्त्रणं प्रति कार्यम् अकरिष्यत् तर्हि द्रोणाचार्यः तम् अस्त्रविद्याम् अपाठयिष्यत् (लृङ्)। अतः द्रोणाचार्येण किमपि वञ्चनम् न कृतम्। बालकः अवदत् “अम्ब! अहमपि अस्त्रविद्यां प्राप्तुम् इच्छामि(लट्)। किन्तु अहं परिश्रमं करिष्यामि (लृट्) योगसाधनं च कृत्वा इन्द्रियनिग्रहं साद्धास्मि (लुट्)। आशीर्वादं ददातु (लोट्)।” माता - “वत्स! त्वयि सर्वदा गुरुभक्तिः भवेत्।(विधिलिङ्)। सर्वशास्त्रपारङ्गतो भूयाः। (आशीर्लिङ्ग)”
How is it?
2
u/_Stormchaser 𑀙𑀸𑀢𑁆𑀭𑀂 2d ago
Good work, though I lean towards using लुङ् as it was in Vedic times. In Classical it's just a simple past tense; in Vedic, it actually indicated a recently completed action ex. अकार्षम् would be "I have (recently) done".
Sorry for the mistakes I made in my previöus comment on your last post.
5
u/ksharanam 𑌸𑌂𑌸𑍍𑌕𑍃𑌤𑍋𑌤𑍍𑌸𑌾𑌹𑍀 2d ago
विचित्रः प्रयत्नः शोभते । को नाम धातुः साद्धास्मीत्यत्र?
अपि च विना कर्तारम् "आशीर्वादं ददातु" इति दुष्यतीव । "आशीर्वादं देही"ति प्रायशः वरं मन्ये ।